A 160-11 Nirvāṇasaṃhitā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 160/11
Title: Nirvāṇasaṃhitā
Dimensions: 30 x 16.5 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/15
Remarks:


Reel No. A 160-11 Inventory No. 47855

Title Nirvāṇasaṃhitā

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 16.5 cm

Folios 56

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title ni.saṃ.and in the lower right-hand margin under the word devī

Place of Deposit NAK

Accession No. 3/15

Manuscript Features

Scattered folio 1v of the same text available at the beginning of the MS.

Scribe leaves 44v blank.

Excerpts

Beginning

oṃ namo gaṇeśāya 

śrīguhyakālyuvāca

deva deva nirākāra sākāra sakale(2)śvara

yogasiddāntavedajña tattvajñānapravarttaka

anukaṃpāvaśenaiva tava prī(3)tyā ca pṛcchyate

mahākāla iti khyāto devānāṃ śāsakaḥ sadā

tasya dhyānaṃ (4) tathā maṃtraṃ vrūhi deva kṛpānidhe

śrīśiva uvāca (fol. 1r1–4)

End

anyathā śā(3)strasandohaṃ nivyācakhyau (!) tad anyathā

bhrāntā (!) jagmuḥ paraṃsthānaṃ svargīyaṃ janmasaṃśrayāt

ka(4)lpe kalpe maheśāni punarāvarttate jaḍaḥ

punarjanma samāsādya punar evaṃ pravarttate

punar yā(5)ti samāyāti punar naśyati māyayā

bhedan na muṃcati kvāpi duḥkhābdau ca nimajja(6)ti (fol. 56r2–6)

Colophon

iti mahānirvāṇasaṃhitāyāṃ mahākālarudrabhāṣitāyāṃ vedasiddhā(7)ntatattvakathanapaṭalaḥ samāptam paphāṇa śubham astu śubham (fol. 56r6–7)

Microfilm Details

Reel No. A 160/11

Date of Filming 14-10-1971

Exposures 60

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from the 1r, exp. 3b

Catalogued by MS

Date 10-04-2007

Bibliography