A 160-11 Nirvāṇasaṃhitā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 160/11
Title: Nirvāṇasaṃhitā
Dimensions: 30 x 16.5 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/15
Remarks:
Reel No. A 160-11 Inventory No. 47855
Title Nirvāṇasaṃhitā
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 16.5 cm
Folios 56
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title ni.saṃ.and in the lower right-hand margin under the word devī
Place of Deposit NAK
Accession No. 3/15
Manuscript Features
Scattered folio 1v of the same text available at the beginning of the MS.
Scribe leaves 44v blank.
Excerpts
Beginning
oṃ namo gaṇeśāya
śrīguhyakālyuvāca
deva deva nirākāra sākāra sakale(2)śvara
yogasiddāntavedajña tattvajñānapravarttaka
anukaṃpāvaśenaiva tava prī(3)tyā ca pṛcchyate
mahākāla iti khyāto devānāṃ śāsakaḥ sadā
tasya dhyānaṃ (4) tathā maṃtraṃ vrūhi deva kṛpānidhe
śrīśiva uvāca (fol. 1r1–4)
End
anyathā śā(3)strasandohaṃ nivyācakhyau (!) tad anyathā
bhrāntā (!) jagmuḥ paraṃsthānaṃ svargīyaṃ janmasaṃśrayāt
ka(4)lpe kalpe maheśāni punarāvarttate jaḍaḥ
punarjanma samāsādya punar evaṃ pravarttate
punar yā(5)ti samāyāti punar naśyati māyayā
bhedan na muṃcati kvāpi duḥkhābdau ca nimajja(6)ti (fol. 56r2–6)
Colophon
iti mahānirvāṇasaṃhitāyāṃ mahākālarudrabhāṣitāyāṃ vedasiddhā(7)ntatattvakathanapaṭalaḥ samāptam paphāṇa śubham astu śubham (fol. 56r6–7)
Microfilm Details
Reel No. A 160/11
Date of Filming 14-10-1971
Exposures 60
Used Copy Kathmandu
Type of Film positive
Remarks Text begins from the 1r, exp. 3b
Catalogued by MS
Date 10-04-2007
Bibliography